BAPS Swaminarayan Sanstha


Home

Gadhpur

Experiences 1 and 2

 Drenched in unrelenting rain, Aksharbrahma Shri Gunãtitãnand Swami patiently awaits for a glimpse of Parabrahman Shri Sahajãnand Swami – the ultimate attainment of ashtãng yoga sãdhanã.

TIME: Late into the night
SOUNDSCAPE:

- Thunderstorm, Lightening claps and Heavy Rain.

- Shepards tending their flocks.

- Jodho Bharwãd singing ‘Ubhã Aksharbrahma bhinjatã’

CUE FOR NEXT KRIYA: Timekeeper striking the metal disk.
INSTRUMENT:

Sitãr.

Tãnpurã accompaniment during Omkãr and Bhramari prãnãyãm

LYRICS:

‘Bhavasambhav’ Stotram (Gadhapur 1)

‘Shri Swãminãrãyan Mangal Nãmãvalihi’ (Gadhapur 2)
‘Shãnti pãthah’
DURATION:

2 X 30 minutes.

Download: Gadhpur 1
            Gadhpur 2

 

॥ श्रीगुरुभजनस्तोत्रम् ॥

 

 

भवसम्भव-भीतिभेदनं सुखसम्पत्करुणा-निकेतनम् ।

व्रतदानतपः-क्रियाफलं सहजानन्दगुरुं भजे सदा ॥ 1॥

સંસારની જન્મ-મૃત્યુની બીકને ટાળનાર; સુખ, સંપત્તિ અને કરુણાના મૂળ સ્થાન; વ્રત, દાન, તપાદિ ક્રિયાના ફળસ્વરૂપ સહજાનંદ ગુરુને હું ભજું છું. (1)

करुणामय-चारुलोचनं शरणायात-जनार्तिमोचनम् ।

पतितोद्धरणाय तत्परं सहजानन्दगुरुं भजे सदा ॥ 2॥

કરુણામય સુંદર નેત્રોવાળા, શરણે આવેલા જનોનાં દુઃખોને દૂર કરનારા, પતિત અને અધમોના ઉદ્ધાર માટે સદાય તત્પર, એવા સહજાનંદ ગુરુને હું ભજું છું. (2)

निजतत्त्वपथावबोधनं जनतायाः स्वत एव दुर्गमम् ।

इति चिन्त्य गृहीतविग्रहं सहजानन्दगुरुं भजे सदा ॥ 3॥

પોતાના દિવ્ય સ્વરૂપનું તત્ત્વજ્ઞાન સામાન્ય જનસમૂહને સ્વ-પ્રયાસથી સમજવું કઠણ છે, તેને સુલભ થાય એ રીતે આપવાનો સંકલ્પ કરીને જેમણે નરાકૃતિ ધરી છે, એવા સહજાનંદ ગુરુને હું ભજું છું. (3)

विधिशम्भुमुखैरनिग्रहं भवपाथोधि-परिभ्रमाकुलम् ।

अपिधार्य मनो नरप्रभं सहजानन्दगुरुं भजे सदा ॥ 4॥

સંસારરૂપી સમુદ્રમાં ભ્રમણને લીધે આકુળ થયેલા અને બ્રહ્મા, શિવ વગેરે દેવતાઓથી પણ કાબૂમાં નહીં કરાયેલા એવા મનને જેમણે કાબૂમાં કર્યું છે, એવા મનુષ્ય-દેહધારી સહજાનંદ ગુરુને હું ભજું છું. (4)

निजपादपयोज-कीर्तनं सततं स्याद् भवजीवगोचरम् ।

इति यः कुरुते क्रतूत्सवं सहजानन्दगुरुं भजे सदा ॥ 5॥

પોતાનાં ચરણકમળનું કીર્તન-ભજન સંસારના જીવોને સતત પ્રત્યક્ષ થાય એ શુભ ભાવથી જે મહાયજ્ઞોના ઉત્સવો કરે છે, એવા સહજાનંદ ગુરુને હું ભજું છું. (5)

बहिरीक्षणलोकमानुषं निजदत्ताम्बकदर्शिनां हरिम् ।

भजनीयपदं जगद्गुरुं सहजानन्दगुरुं भजे सदा ॥ 6॥

ચર્મચક્ષુથી જોનારને મનુષ્યરૂપે દેખાતા અને પોતે આપેલી દિવ્ય દૃષ્ટિવાળા પુરુષને પરમાત્મા રૂપે દેખાતા અને ભજવા યોગ્ય છે દિવ્ય ચરણકમળ જેમનાં, એવા જગદ્‌ગુરુ સહજાનંદ ગુરુને હું ભજું છું. (6)

शरणागत-पापपर्वतं गणयित्वा न तदीयसद्गुणम् ।

अणुमप्यतुलं हि मन्यते सहजानन्दगुरुं भजे सदा ॥ 7॥

શરણે આવેલ જનોનાં પર્વત જેવડાં પાપોને નહીં ગણીને તેનામાં રહેલા અણુ જેવડા સદ્‌ગુણને જ જે મહાન ગણે છે, તે સહજાનંદ ગુરુને હું ભજું છું. (7)

भववारिधिमोक्षसाधनं गुरुराज-प्रकटस्वसङ्गमम् ।

प्रकटीकृतवान् कृपावशः सहजानन्दगुरुं भजे सदा ॥ 8॥

અનેક જીવોને ભવસિંધુમાંથી મોક્ષ કરવાના સાધનરૂપ ગુરુહરિ અને પ્રત્યક્ષ એવા સાક્ષાત્‌ પોતાના સમાગમને જેણે કૃપાવશ થઈને પ્રગટ કર્યો, એવા (ગુરુરાજ) સહજાનંદ ગુરુને હું ભજું છું. (8)

भगवन् कृपया त्वया कृतं जनतायामुपकारमीदृशम् ।

क्षमते प्रतिकर्तुमत्र कः कुरुते दीन जनस्ततोऽञ्जलिम् ॥ 9॥

હે ભગવન્‌ ! આપે કૃપા કરીને જન-સમૂહ પર તેના કલ્યાણ કરવા રૂપ ઉપકાર કર્યો છે. આ ઉપકારનો બદલો વાળવા અહીં કોણ સમર્થ છે ? (કોઈ સમર્થ નથી.) એટલા જ માટે હું દીનાનાથ ભટ્ટ બે હાથ જોડીને આપને નમસ્કાર કરું છું. (9)

- શ્રી દીનાનાથ ભટ્ટ

श्रीस्वामिनारायणमङ्गलनामावलीः

ॐ सुमङ्गलाय नमो नमः

अथ सर्वमङ्गलस्तोत्रोद्धृत श्रीस्वामिनारायणमङ्गलनामावलीः

  १  ॐ परब्रह्मणे नमः

  २   ॐ घनश्यामाय नमः

  ३  ॐ नीलकंठाय नमः

  ४  गुरुदत्तजनस्वाम्याय नमः

  ५  गुरुयाचितभक्तान्तदुःखस्वप्राप्तिसद्वराय नमः

  ६   स्वामिनारायणाय नमः

  ७  भूरिनिजैश्वर्यप्रदर्शकाय नमः

  ८  जनसाहस्रयुगपत्समाधिस्थितिकारकाय नमः

  ९  वादिदुर्जेयाय नमः

१०  सद्यःप्रश्नसमाधानविस्मापितसभाजनाय नमः

११  अन्तःसंशयहृद्वार्ताय नमः

१२   अहिंसास्थापकाय नमः

१३  सदाचारप्रियाय नमः

१४  मद्यमांससुरागन्धाघ्राणशुद्धिविधापकाय नमः

१५  स्त्रीपुंप्रसगभूर्यापद्दर्शकाय नमः

१६  अशस्त्राय नमः

१७  धीषणाशस्त्राय नमः

१८  लोभोन्मूलनधीदात्रे नमः

१९  कामोत्खननयुक्तिदाय नमः

२०  दुर्जेयरसजिद्बोधाय नमः

२१  निःस्नेहत्वविधापकाय नमः

२२  मानसर्पविषत्रात्रे नमः

२३  ब्रह्मविद्याप्रवर्तकाय नमः

२४  नानादेशप्रेशितस्वभक्त-परमहंसनाशितदुश्क्रियाय नमः

२५  कृतदिग्विजयाय नमः

२६  असुरगुर्वादिमोहनाय नमः

२७  महाकालाय नमः

२८  कालकालनाय नमः

२९  अविग्रहप्रियाय नमः

३०  स्मिताननाय नमः

३१  सदास्वस्थाय नमः

३२  असुरक्लिष्टसत्संगसांत्वनाय नमः

३३  मुनिसङ्घहितावहाय नमः

३४  परापकारसहस्रविस्मृतये नमः

३५  पराल्पकोपकारातिस्मरणाय नमः

३६  सम्पदापत्समाय नमः

३७  दीनाल्पविक्लवत्वेक्षाजाततीव्रव्यथाकुलाय नमः

३८  दानशूराय नमः

३९  बह्वन्नसत्राय नमः

४०  अनाथरोगिवृद्धार्भभिक्षुपोषणकारकाय नमः

४१  मानदाय नमः

४२  ज्ञानदाय नमः

४३  नित्यमैत्राय नमः

४४  संसारार्णवनाविकाय नमः

४५  भक्तदेहान्तसमयदत्तदिव्यस्वदर्शनाय नमः

४६  यमदूतविमोचकाय नमः

४७  आत्यान्तिकगतिप्रदाय नमः

४८  वेदैकवेद्याय नमः

४९  अखिलविश्वात्मने नमः

५०   ज्ञेयाय नमः

५१  ध्येयाय नमः

५२  अतिपावनाय नमः

५३  अनन्ताय नमः

५४  अपाराय नमः

५५  भक्तिगम्याय नमः

५६  भक्तवाञ्छितपूरकाय नमः

५७  कृतदुर्गपुरावासाय नमः

५८  उत्तमात्मने नमः

५९  जयानीतपयःपिबाय नमः

६०  ललितेष्टवरप्रदाय नमः

६१  सोमसूरादिपार्षदाय नमः

६२  मुक्तब्रह्मस्तुतयशसे नमः

६३  प्रेमगीतगुणश्रुतये नमः

६४  दिव्यदर्शनाय नमः

६५  अतिमानुषसत्कर्मणे नमः

६६  उन्मत्तगंगाप्लवनाय नमः

६७  रङ्गक्रीडनकृते नमः

६८  बद्धकटये नमः

६९  स्वभक्तपरिवेषणाय नमः

७०  निष्कामनरवल्लभाय नमः

७१  मुकुन्दसेवासन्तुष्ठाय नमः

७२  स्वतंत्राय नमः

७३  भक्तवशाय नमः

७४  नानादेशगतये नमः

७५  भक्तग्राममहोत्सवाय नमः

७६  निजज्ञानफलप्रदाय नमः

७७  विद्याप्रदाय नमः

७८  भुक्तिप्रदाय नमः

७९  मुक्तिप्रदाय नमः

८०   दीर्घदर्शिने नमः

८१   धर्महीनज्ञानभक्तिदोषभूयस्त्वबोधकाय नमः

८२  सभक्तिधर्मधर्माढ्यभक्तियोगप्रवर्तकाय नमः

८३   साष्टांगब्रह्मचर्यैकस्थापकाय नमः

८४  त्यागिधर्मोपदेशकाय नमः

८५  विधवाधर्मरक्षकाय नमः

८६  साध्वीधर्मप्रवर्तकाय नमः

८७  हरिमन्दिरकारकाय नमः

८८  तीर्थधर्मज्ञाय नमः

८९  स्त्रीपुंसान्योन्यसंस्पर्शव्यवस्थाकृते नमः

९०  सर्वजीवहिताय नमः

९१  सर्वसत्शास्त्ररसदोहनाय नमः

९२  शिक्षापत्रीलेखनकृते नमः

९३  वाक्यसुधातर्पितसत्सभाय नमः

९४  व्याससिद्धांतबोधकाय नमः

९५  सद्धर्मज्ञानवैराग्यभक्तिबोधनपाटवाय नमः

९६  जीवेश्वरब्रह्ममायारूपयथार्थबोधकाय नमः

९७  सांख्ययोगार्थदर्शकाय नमः

९८  वेदांततत्त्वप्रथनाय नमः

९९  भक्तशिक्षादक्षाय नमः

१०० अहिंसयज्ञप्रस्तोत्रे नमः

१०१  नानायज्ञकृते नमः

१०२  विप्रभोजनाय नमः

१०३  नानादेशीयभक्तौघार्पितवित्तौघदानकृते नमः

१०४  सुरम्यविषयारुचये नमः

१०५  भक्तसंप्रीणनधृतनूतनांशुकभूषणाय नमः

१०६  सदानंदाय नमः

१०७  शत्रुमित्रदत्तसमोत्तराय नमः

१०८  सत्प्रशंसकाय नमः

१०९  पाषण्डोच्छेदनपटवे नमः

११०  समदृशे नमः

१११  धर्मिपक्षाय नमः

११२  भक्तवर्मणे नमः

११३  कोमलान्तराय नमः

११४  शिक्षार्थक्षणरुषे नमः

११५  क्षणस्वापाय नमः

११६  सदोद्योगिने नमः

११७  पृथुश्रवसे नमः

११८  सत्शास्त्रव्यसनाय नमः

११९  निशानित्यकथादराय नमः

१२०  उपासनारीतिवक्त्रे नमः

१२१  वैदिकाय नमः

१२२  ब्रह्मभूतपरब्रह्मोपासनास्थापकाय नमः

१२३  अक्षराय नमः

१२४  अक्षरस्थाय नमः

१२५  साकारब्रह्मवर्णनाय नमः

१२६  ब्रह्मधामप्रदर्शकाय नमः

१२७  अवतारिणे नमः

१२८  सफलारब्धसत्क्रियाय नमः

१२९  प्रमोदिताश्रितजनाय नमः

१३०  अखण्डितार्षमर्यादाय नमः

१३१  सर्वहितकृते नमः

१३२  बद्धजीवविमोचनाय नमः

१३३  सच्चिदानंदवरदाय नमः

१३४  प्रकटेश्वरलक्षणाय नमः

१३५  उज्ज्वलाय नमः

१३६  आसमुद्रान्तसत्कीर्तये नमः

१३७  तिरोधानलीलासम्मोहितासुराय नमः

१३८  अमृताय नमः

१३९  स्वार्चाप्रादुश्कृतैश्वर्याय नमः

१४०  शिक्षापत्रीस्थापितस्वमाहात्म्याय नमः

१४१  सन्मण्डलावासरुचये नमः

      ॐ श्रीगुणातीतानंदस्वामी महाराजेभ्यो नमो नमः

      ॐ श्रीभगतजी महाराजेभ्यो नमो नमः

      ॐ श्रीशास्त्रीजी महाराजेभ्यो नमो नमः

      ॐ श्रीयोगीजी महाराजेभ्यो नमो नमः

      ॐ श्रीप्रमुखस्वामी महाराजेभ्यो नमो नमः

        निजाश्रितानां सकलार्तिहन्ता

                  सधर्मभक्तेरवनंविधाता ।

      दातासुखानां मनसेप्सितानां

                    तनोतुकृष्णोऽखिलमङ्गलं नः ॥

 

http://www.baps.org/Masterforms/ContentPrintPreview.aspx?pageid=ba79c180-4ba1-4c0c-aede-97aa115b98a0
© 2008 - 2024 BAPS Swaminarayan Sanstha